Declension table of aṣṭāvadhāna

Deva

MasculineSingularDualPlural
Nominativeaṣṭāvadhānaḥ aṣṭāvadhānau aṣṭāvadhānāḥ
Vocativeaṣṭāvadhāna aṣṭāvadhānau aṣṭāvadhānāḥ
Accusativeaṣṭāvadhānam aṣṭāvadhānau aṣṭāvadhānān
Instrumentalaṣṭāvadhānena aṣṭāvadhānābhyām aṣṭāvadhānaiḥ aṣṭāvadhānebhiḥ
Dativeaṣṭāvadhānāya aṣṭāvadhānābhyām aṣṭāvadhānebhyaḥ
Ablativeaṣṭāvadhānāt aṣṭāvadhānābhyām aṣṭāvadhānebhyaḥ
Genitiveaṣṭāvadhānasya aṣṭāvadhānayoḥ aṣṭāvadhānānām
Locativeaṣṭāvadhāne aṣṭāvadhānayoḥ aṣṭāvadhāneṣu

Compound aṣṭāvadhāna -

Adverb -aṣṭāvadhānam -aṣṭāvadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria