Declension table of ?aṣṭāsaptatitamī

Deva

FeminineSingularDualPlural
Nominativeaṣṭāsaptatitamī aṣṭāsaptatitamyau aṣṭāsaptatitamyaḥ
Vocativeaṣṭāsaptatitami aṣṭāsaptatitamyau aṣṭāsaptatitamyaḥ
Accusativeaṣṭāsaptatitamīm aṣṭāsaptatitamyau aṣṭāsaptatitamīḥ
Instrumentalaṣṭāsaptatitamyā aṣṭāsaptatitamībhyām aṣṭāsaptatitamībhiḥ
Dativeaṣṭāsaptatitamyai aṣṭāsaptatitamībhyām aṣṭāsaptatitamībhyaḥ
Ablativeaṣṭāsaptatitamyāḥ aṣṭāsaptatitamībhyām aṣṭāsaptatitamībhyaḥ
Genitiveaṣṭāsaptatitamyāḥ aṣṭāsaptatitamyoḥ aṣṭāsaptatitamīnām
Locativeaṣṭāsaptatitamyām aṣṭāsaptatitamyoḥ aṣṭāsaptatitamīṣu

Compound aṣṭāsaptatitami - aṣṭāsaptatitamī -

Adverb -aṣṭāsaptatitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria