सुबन्तावली ?अष्टासप्ततितमी

Roma

स्त्रीएकद्विबहु
प्रथमाअष्टासप्ततितमी अष्टासप्ततितम्यौ अष्टासप्ततितम्यः
सम्बोधनम्अष्टासप्ततितमि अष्टासप्ततितम्यौ अष्टासप्ततितम्यः
द्वितीयाअष्टासप्ततितमीम् अष्टासप्ततितम्यौ अष्टासप्ततितमीः
तृतीयाअष्टासप्ततितम्या अष्टासप्ततितमीभ्याम् अष्टासप्ततितमीभिः
चतुर्थीअष्टासप्ततितम्यै अष्टासप्ततितमीभ्याम् अष्टासप्ततितमीभ्यः
पञ्चमीअष्टासप्ततितम्याः अष्टासप्ततितमीभ्याम् अष्टासप्ततितमीभ्यः
षष्ठीअष्टासप्ततितम्याः अष्टासप्ततितम्योः अष्टासप्ततितमीनाम्
सप्तमीअष्टासप्ततितम्याम् अष्टासप्ततितम्योः अष्टासप्ततितमीषु

समास अष्टासप्ततितमि अष्टासप्ततितमी

अव्यय ॰अष्टासप्ततितमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria