Declension table of aṣṭādaśādhikaraṇī

Deva

FeminineSingularDualPlural
Nominativeaṣṭādaśādhikaraṇī aṣṭādaśādhikaraṇyau aṣṭādaśādhikaraṇyaḥ
Vocativeaṣṭādaśādhikaraṇi aṣṭādaśādhikaraṇyau aṣṭādaśādhikaraṇyaḥ
Accusativeaṣṭādaśādhikaraṇīm aṣṭādaśādhikaraṇyau aṣṭādaśādhikaraṇīḥ
Instrumentalaṣṭādaśādhikaraṇyā aṣṭādaśādhikaraṇībhyām aṣṭādaśādhikaraṇībhiḥ
Dativeaṣṭādaśādhikaraṇyai aṣṭādaśādhikaraṇībhyām aṣṭādaśādhikaraṇībhyaḥ
Ablativeaṣṭādaśādhikaraṇyāḥ aṣṭādaśādhikaraṇībhyām aṣṭādaśādhikaraṇībhyaḥ
Genitiveaṣṭādaśādhikaraṇyāḥ aṣṭādaśādhikaraṇyoḥ aṣṭādaśādhikaraṇīnām
Locativeaṣṭādaśādhikaraṇyām aṣṭādaśādhikaraṇyoḥ aṣṭādaśādhikaraṇīṣu

Compound aṣṭādaśādhikaraṇi - aṣṭādaśādhikaraṇī -

Adverb -aṣṭādaśādhikaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria