Declension table of aṣṭāṣaṣṭitama

Deva

NeuterSingularDualPlural
Nominativeaṣṭāṣaṣṭitamam aṣṭāṣaṣṭitame aṣṭāṣaṣṭitamāni
Vocativeaṣṭāṣaṣṭitama aṣṭāṣaṣṭitame aṣṭāṣaṣṭitamāni
Accusativeaṣṭāṣaṣṭitamam aṣṭāṣaṣṭitame aṣṭāṣaṣṭitamāni
Instrumentalaṣṭāṣaṣṭitamena aṣṭāṣaṣṭitamābhyām aṣṭāṣaṣṭitamaiḥ
Dativeaṣṭāṣaṣṭitamāya aṣṭāṣaṣṭitamābhyām aṣṭāṣaṣṭitamebhyaḥ
Ablativeaṣṭāṣaṣṭitamāt aṣṭāṣaṣṭitamābhyām aṣṭāṣaṣṭitamebhyaḥ
Genitiveaṣṭāṣaṣṭitamasya aṣṭāṣaṣṭitamayoḥ aṣṭāṣaṣṭitamānām
Locativeaṣṭāṣaṣṭitame aṣṭāṣaṣṭitamayoḥ aṣṭāṣaṣṭitameṣu

Compound aṣṭāṣaṣṭitama -

Adverb -aṣṭāṣaṣṭitamam -aṣṭāṣaṣṭitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria