Declension table of ṣoḍaśaka

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśakaḥ ṣoḍaśakau ṣoḍaśakāḥ
Vocativeṣoḍaśaka ṣoḍaśakau ṣoḍaśakāḥ
Accusativeṣoḍaśakam ṣoḍaśakau ṣoḍaśakān
Instrumentalṣoḍaśakena ṣoḍaśakābhyām ṣoḍaśakaiḥ ṣoḍaśakebhiḥ
Dativeṣoḍaśakāya ṣoḍaśakābhyām ṣoḍaśakebhyaḥ
Ablativeṣoḍaśakāt ṣoḍaśakābhyām ṣoḍaśakebhyaḥ
Genitiveṣoḍaśakasya ṣoḍaśakayoḥ ṣoḍaśakānām
Locativeṣoḍaśake ṣoḍaśakayoḥ ṣoḍaśakeṣu

Compound ṣoḍaśaka -

Adverb -ṣoḍaśakam -ṣoḍaśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria