Declension table of ?ṣaṭsaptatitamī

Deva

FeminineSingularDualPlural
Nominativeṣaṭsaptatitamī ṣaṭsaptatitamyau ṣaṭsaptatitamyaḥ
Vocativeṣaṭsaptatitami ṣaṭsaptatitamyau ṣaṭsaptatitamyaḥ
Accusativeṣaṭsaptatitamīm ṣaṭsaptatitamyau ṣaṭsaptatitamīḥ
Instrumentalṣaṭsaptatitamyā ṣaṭsaptatitamībhyām ṣaṭsaptatitamībhiḥ
Dativeṣaṭsaptatitamyai ṣaṭsaptatitamībhyām ṣaṭsaptatitamībhyaḥ
Ablativeṣaṭsaptatitamyāḥ ṣaṭsaptatitamībhyām ṣaṭsaptatitamībhyaḥ
Genitiveṣaṭsaptatitamyāḥ ṣaṭsaptatitamyoḥ ṣaṭsaptatitamīnām
Locativeṣaṭsaptatitamyām ṣaṭsaptatitamyoḥ ṣaṭsaptatitamīṣu

Compound ṣaṭsaptatitami - ṣaṭsaptatitamī -

Adverb -ṣaṭsaptatitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria