सुबन्तावली ?षट्सप्ततितमी

Roma

स्त्रीएकद्विबहु
प्रथमाषट्सप्ततितमी षट्सप्ततितम्यौ षट्सप्ततितम्यः
सम्बोधनम्षट्सप्ततितमि षट्सप्ततितम्यौ षट्सप्ततितम्यः
द्वितीयाषट्सप्ततितमीम् षट्सप्ततितम्यौ षट्सप्ततितमीः
तृतीयाषट्सप्ततितम्या षट्सप्ततितमीभ्याम् षट्सप्ततितमीभिः
चतुर्थीषट्सप्ततितम्यै षट्सप्ततितमीभ्याम् षट्सप्ततितमीभ्यः
पञ्चमीषट्सप्ततितम्याः षट्सप्ततितमीभ्याम् षट्सप्ततितमीभ्यः
षष्ठीषट्सप्ततितम्याः षट्सप्ततितम्योः षट्सप्ततितमीनाम्
सप्तमीषट्सप्ततितम्याम् षट्सप्ततितम्योः षट्सप्ततितमीषु

समास षट्सप्ततितमि षट्सप्ततितमी

अव्यय ॰षट्सप्ततितमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria