Declension table of ṣaṭkasampatti

Deva

FeminineSingularDualPlural
Nominativeṣaṭkasampattiḥ ṣaṭkasampattī ṣaṭkasampattayaḥ
Vocativeṣaṭkasampatte ṣaṭkasampattī ṣaṭkasampattayaḥ
Accusativeṣaṭkasampattim ṣaṭkasampattī ṣaṭkasampattīḥ
Instrumentalṣaṭkasampattyā ṣaṭkasampattibhyām ṣaṭkasampattibhiḥ
Dativeṣaṭkasampattyai ṣaṭkasampattaye ṣaṭkasampattibhyām ṣaṭkasampattibhyaḥ
Ablativeṣaṭkasampattyāḥ ṣaṭkasampatteḥ ṣaṭkasampattibhyām ṣaṭkasampattibhyaḥ
Genitiveṣaṭkasampattyāḥ ṣaṭkasampatteḥ ṣaṭkasampattyoḥ ṣaṭkasampattīnām
Locativeṣaṭkasampattyām ṣaṭkasampattau ṣaṭkasampattyoḥ ṣaṭkasampattiṣu

Compound ṣaṭkasampatti -

Adverb -ṣaṭkasampatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria