Declension table of ṣaṣṭyabdī

Deva

FeminineSingularDualPlural
Nominativeṣaṣṭyabdī ṣaṣṭyabdyau ṣaṣṭyabdyaḥ
Vocativeṣaṣṭyabdi ṣaṣṭyabdyau ṣaṣṭyabdyaḥ
Accusativeṣaṣṭyabdīm ṣaṣṭyabdyau ṣaṣṭyabdīḥ
Instrumentalṣaṣṭyabdyā ṣaṣṭyabdībhyām ṣaṣṭyabdībhiḥ
Dativeṣaṣṭyabdyai ṣaṣṭyabdībhyām ṣaṣṭyabdībhyaḥ
Ablativeṣaṣṭyabdyāḥ ṣaṣṭyabdībhyām ṣaṣṭyabdībhyaḥ
Genitiveṣaṣṭyabdyāḥ ṣaṣṭyabdyoḥ ṣaṣṭyabdīnām
Locativeṣaṣṭyabdyām ṣaṣṭyabdyoḥ ṣaṣṭyabdīṣu

Compound ṣaṣṭyabdi - ṣaṣṭyabdī -

Adverb -ṣaṣṭyabdi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria