Declension table of ṣaṇmata

Deva

NeuterSingularDualPlural
Nominativeṣaṇmatam ṣaṇmate ṣaṇmatāni
Vocativeṣaṇmata ṣaṇmate ṣaṇmatāni
Accusativeṣaṇmatam ṣaṇmate ṣaṇmatāni
Instrumentalṣaṇmatena ṣaṇmatābhyām ṣaṇmataiḥ
Dativeṣaṇmatāya ṣaṇmatābhyām ṣaṇmatebhyaḥ
Ablativeṣaṇmatāt ṣaṇmatābhyām ṣaṇmatebhyaḥ
Genitiveṣaṇmatasya ṣaṇmatayoḥ ṣaṇmatānām
Locativeṣaṇmate ṣaṇmatayoḥ ṣaṇmateṣu

Compound ṣaṇmata -

Adverb -ṣaṇmatam -ṣaṇmatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria