Declension table of ṣaḍviṃśat

Deva

FeminineSingularDualPlural
Nominativeṣaḍviṃśat ṣaḍviṃśatau ṣaḍviṃśataḥ
Vocativeṣaḍviṃśat ṣaḍviṃśatau ṣaḍviṃśataḥ
Accusativeṣaḍviṃśatam ṣaḍviṃśatau ṣaḍviṃśataḥ
Instrumentalṣaḍviṃśatā ṣaḍviṃśadbhyām ṣaḍviṃśadbhiḥ
Dativeṣaḍviṃśate ṣaḍviṃśadbhyām ṣaḍviṃśadbhyaḥ
Ablativeṣaḍviṃśataḥ ṣaḍviṃśadbhyām ṣaḍviṃśadbhyaḥ
Genitiveṣaḍviṃśataḥ ṣaḍviṃśatoḥ ṣaḍviṃśatām
Locativeṣaḍviṃśati ṣaḍviṃśatoḥ ṣaḍviṃśatsu

Compound ṣaḍviṃśat -

Adverb -ṣaḍviṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria