Declension table of ṣaḍvarga

Deva

MasculineSingularDualPlural
Nominativeṣaḍvargaḥ ṣaḍvargau ṣaḍvargāḥ
Vocativeṣaḍvarga ṣaḍvargau ṣaḍvargāḥ
Accusativeṣaḍvargam ṣaḍvargau ṣaḍvargān
Instrumentalṣaḍvargeṇa ṣaḍvargābhyām ṣaḍvargaiḥ ṣaḍvargebhiḥ
Dativeṣaḍvargāya ṣaḍvargābhyām ṣaḍvargebhyaḥ
Ablativeṣaḍvargāt ṣaḍvargābhyām ṣaḍvargebhyaḥ
Genitiveṣaḍvargasya ṣaḍvargayoḥ ṣaḍvargāṇām
Locativeṣaḍvarge ṣaḍvargayoḥ ṣaḍvargeṣu

Compound ṣaḍvarga -

Adverb -ṣaḍvargam -ṣaḍvargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria