Declension table of ṣaḍdharma

Deva

MasculineSingularDualPlural
Nominativeṣaḍdharmaḥ ṣaḍdharmau ṣaḍdharmāḥ
Vocativeṣaḍdharma ṣaḍdharmau ṣaḍdharmāḥ
Accusativeṣaḍdharmam ṣaḍdharmau ṣaḍdharmān
Instrumentalṣaḍdharmeṇa ṣaḍdharmābhyām ṣaḍdharmaiḥ ṣaḍdharmebhiḥ
Dativeṣaḍdharmāya ṣaḍdharmābhyām ṣaḍdharmebhyaḥ
Ablativeṣaḍdharmāt ṣaḍdharmābhyām ṣaḍdharmebhyaḥ
Genitiveṣaḍdharmasya ṣaḍdharmayoḥ ṣaḍdharmāṇām
Locativeṣaḍdharme ṣaḍdharmayoḥ ṣaḍdharmeṣu

Compound ṣaḍdharma -

Adverb -ṣaḍdharmam -ṣaḍdharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria