Declension table of ṛtikara

Deva

MasculineSingularDualPlural
Nominativeṛtikaraḥ ṛtikarau ṛtikarāḥ
Vocativeṛtikara ṛtikarau ṛtikarāḥ
Accusativeṛtikaram ṛtikarau ṛtikarān
Instrumentalṛtikareṇa ṛtikarābhyām ṛtikaraiḥ ṛtikarebhiḥ
Dativeṛtikarāya ṛtikarābhyām ṛtikarebhyaḥ
Ablativeṛtikarāt ṛtikarābhyām ṛtikarebhyaḥ
Genitiveṛtikarasya ṛtikarayoḥ ṛtikarāṇām
Locativeṛtikare ṛtikarayoḥ ṛtikareṣu

Compound ṛtikara -

Adverb -ṛtikaram -ṛtikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria