Declension table of ṛṣyamūka

Deva

MasculineSingularDualPlural
Nominativeṛṣyamūkaḥ ṛṣyamūkau ṛṣyamūkāḥ
Vocativeṛṣyamūka ṛṣyamūkau ṛṣyamūkāḥ
Accusativeṛṣyamūkam ṛṣyamūkau ṛṣyamūkān
Instrumentalṛṣyamūkeṇa ṛṣyamūkābhyām ṛṣyamūkaiḥ ṛṣyamūkebhiḥ
Dativeṛṣyamūkāya ṛṣyamūkābhyām ṛṣyamūkebhyaḥ
Ablativeṛṣyamūkāt ṛṣyamūkābhyām ṛṣyamūkebhyaḥ
Genitiveṛṣyamūkasya ṛṣyamūkayoḥ ṛṣyamūkāṇām
Locativeṛṣyamūke ṛṣyamūkayoḥ ṛṣyamūkeṣu

Compound ṛṣyamūka -

Adverb -ṛṣyamūkam -ṛṣyamūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria