सुबन्तावली ऋषभत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाऋषभत्वम् ऋषभत्वे ऋषभत्वानि
सम्बोधनम्ऋषभत्व ऋषभत्वे ऋषभत्वानि
द्वितीयाऋषभत्वम् ऋषभत्वे ऋषभत्वानि
तृतीयाऋषभत्वेन ऋषभत्वाभ्याम् ऋषभत्वैः
चतुर्थीऋषभत्वाय ऋषभत्वाभ्याम् ऋषभत्वेभ्यः
पञ्चमीऋषभत्वात् ऋषभत्वाभ्याम् ऋषभत्वेभ्यः
षष्ठीऋषभत्वस्य ऋषभत्वयोः ऋषभत्वानाम्
सप्तमीऋषभत्वे ऋषभत्वयोः ऋषभत्वेषु

समास ऋषभत्व

अव्यय ॰ऋषभत्वम् ॰ऋषभत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria