सुबन्तावली ऋषभगीता

Roma

स्त्रीएकद्विबहु
प्रथमाऋषभगीता ऋषभगीते ऋषभगीताः
सम्बोधनम्ऋषभगीते ऋषभगीते ऋषभगीताः
द्वितीयाऋषभगीताम् ऋषभगीते ऋषभगीताः
तृतीयाऋषभगीतया ऋषभगीताभ्याम् ऋषभगीताभिः
चतुर्थीऋषभगीतायै ऋषभगीताभ्याम् ऋषभगीताभ्यः
पञ्चमीऋषभगीतायाः ऋषभगीताभ्याम् ऋषभगीताभ्यः
षष्ठीऋषभगीतायाः ऋषभगीतयोः ऋषभगीतानाम्
सप्तमीऋषभगीतायाम् ऋषभगीतयोः ऋषभगीतासु

अव्यय ॰ऋषभगीतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria