Declension table of ?śyenaghaṇṭā

Deva

FeminineSingularDualPlural
Nominativeśyenaghaṇṭā śyenaghaṇṭe śyenaghaṇṭāḥ
Vocativeśyenaghaṇṭe śyenaghaṇṭe śyenaghaṇṭāḥ
Accusativeśyenaghaṇṭām śyenaghaṇṭe śyenaghaṇṭāḥ
Instrumentalśyenaghaṇṭayā śyenaghaṇṭābhyām śyenaghaṇṭābhiḥ
Dativeśyenaghaṇṭāyai śyenaghaṇṭābhyām śyenaghaṇṭābhyaḥ
Ablativeśyenaghaṇṭāyāḥ śyenaghaṇṭābhyām śyenaghaṇṭābhyaḥ
Genitiveśyenaghaṇṭāyāḥ śyenaghaṇṭayoḥ śyenaghaṇṭānām
Locativeśyenaghaṇṭāyām śyenaghaṇṭayoḥ śyenaghaṇṭāsu

Adverb -śyenaghaṇṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria