सुबन्तावली ?श्येनघण्टा

Roma

स्त्रीएकद्विबहु
प्रथमाश्येनघण्टा श्येनघण्टे श्येनघण्टाः
सम्बोधनम्श्येनघण्टे श्येनघण्टे श्येनघण्टाः
द्वितीयाश्येनघण्टाम् श्येनघण्टे श्येनघण्टाः
तृतीयाश्येनघण्टया श्येनघण्टाभ्याम् श्येनघण्टाभिः
चतुर्थीश्येनघण्टायै श्येनघण्टाभ्याम् श्येनघण्टाभ्यः
पञ्चमीश्येनघण्टायाः श्येनघण्टाभ्याम् श्येनघण्टाभ्यः
षष्ठीश्येनघण्टायाः श्येनघण्टयोः श्येनघण्टानाम्
सप्तमीश्येनघण्टायाम् श्येनघण्टयोः श्येनघण्टासु

अव्यय ॰श्येनघण्टम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria