Declension table of ?śvetaromāṅka

Deva

MasculineSingularDualPlural
Nominativeśvetaromāṅkaḥ śvetaromāṅkau śvetaromāṅkāḥ
Vocativeśvetaromāṅka śvetaromāṅkau śvetaromāṅkāḥ
Accusativeśvetaromāṅkam śvetaromāṅkau śvetaromāṅkān
Instrumentalśvetaromāṅkeṇa śvetaromāṅkābhyām śvetaromāṅkaiḥ śvetaromāṅkebhiḥ
Dativeśvetaromāṅkāya śvetaromāṅkābhyām śvetaromāṅkebhyaḥ
Ablativeśvetaromāṅkāt śvetaromāṅkābhyām śvetaromāṅkebhyaḥ
Genitiveśvetaromāṅkasya śvetaromāṅkayoḥ śvetaromāṅkāṇām
Locativeśvetaromāṅke śvetaromāṅkayoḥ śvetaromāṅkeṣu

Compound śvetaromāṅka -

Adverb -śvetaromāṅkam -śvetaromāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria