सुबन्तावली ?श्वेतरोमाङ्क

Roma

पुमान्एकद्विबहु
प्रथमाश्वेतरोमाङ्कः श्वेतरोमाङ्कौ श्वेतरोमाङ्काः
सम्बोधनम्श्वेतरोमाङ्क श्वेतरोमाङ्कौ श्वेतरोमाङ्काः
द्वितीयाश्वेतरोमाङ्कम् श्वेतरोमाङ्कौ श्वेतरोमाङ्कान्
तृतीयाश्वेतरोमाङ्केण श्वेतरोमाङ्काभ्याम् श्वेतरोमाङ्कैः श्वेतरोमाङ्केभिः
चतुर्थीश्वेतरोमाङ्काय श्वेतरोमाङ्काभ्याम् श्वेतरोमाङ्केभ्यः
पञ्चमीश्वेतरोमाङ्कात् श्वेतरोमाङ्काभ्याम् श्वेतरोमाङ्केभ्यः
षष्ठीश्वेतरोमाङ्कस्य श्वेतरोमाङ्कयोः श्वेतरोमाङ्काणाम्
सप्तमीश्वेतरोमाङ्के श्वेतरोमाङ्कयोः श्वेतरोमाङ्केषु

समास श्वेतरोमाङ्क

अव्यय ॰श्वेतरोमाङ्कम् ॰श्वेतरोमाङ्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria