Declension table of ?śvetanyaṅga

Deva

MasculineSingularDualPlural
Nominativeśvetanyaṅgaḥ śvetanyaṅgau śvetanyaṅgāḥ
Vocativeśvetanyaṅga śvetanyaṅgau śvetanyaṅgāḥ
Accusativeśvetanyaṅgam śvetanyaṅgau śvetanyaṅgān
Instrumentalśvetanyaṅgena śvetanyaṅgābhyām śvetanyaṅgaiḥ śvetanyaṅgebhiḥ
Dativeśvetanyaṅgāya śvetanyaṅgābhyām śvetanyaṅgebhyaḥ
Ablativeśvetanyaṅgāt śvetanyaṅgābhyām śvetanyaṅgebhyaḥ
Genitiveśvetanyaṅgasya śvetanyaṅgayoḥ śvetanyaṅgānām
Locativeśvetanyaṅge śvetanyaṅgayoḥ śvetanyaṅgeṣu

Compound śvetanyaṅga -

Adverb -śvetanyaṅgam -śvetanyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria