सुबन्तावली ?श्वेतन्यङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाश्वेतन्यङ्गः श्वेतन्यङ्गौ श्वेतन्यङ्गाः
सम्बोधनम्श्वेतन्यङ्ग श्वेतन्यङ्गौ श्वेतन्यङ्गाः
द्वितीयाश्वेतन्यङ्गम् श्वेतन्यङ्गौ श्वेतन्यङ्गान्
तृतीयाश्वेतन्यङ्गेन श्वेतन्यङ्गाभ्याम् श्वेतन्यङ्गैः श्वेतन्यङ्गेभिः
चतुर्थीश्वेतन्यङ्गाय श्वेतन्यङ्गाभ्याम् श्वेतन्यङ्गेभ्यः
पञ्चमीश्वेतन्यङ्गात् श्वेतन्यङ्गाभ्याम् श्वेतन्यङ्गेभ्यः
षष्ठीश्वेतन्यङ्गस्य श्वेतन्यङ्गयोः श्वेतन्यङ्गानाम्
सप्तमीश्वेतन्यङ्गे श्वेतन्यङ्गयोः श्वेतन्यङ्गेषु

समास श्वेतन्यङ्ग

अव्यय ॰श्वेतन्यङ्गम् ॰श्वेतन्यङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria