Declension table of ?śvetacchattrin

Deva

MasculineSingularDualPlural
Nominativeśvetacchattrī śvetacchattriṇau śvetacchattriṇaḥ
Vocativeśvetacchattrin śvetacchattriṇau śvetacchattriṇaḥ
Accusativeśvetacchattriṇam śvetacchattriṇau śvetacchattriṇaḥ
Instrumentalśvetacchattriṇā śvetacchattribhyām śvetacchattribhiḥ
Dativeśvetacchattriṇe śvetacchattribhyām śvetacchattribhyaḥ
Ablativeśvetacchattriṇaḥ śvetacchattribhyām śvetacchattribhyaḥ
Genitiveśvetacchattriṇaḥ śvetacchattriṇoḥ śvetacchattriṇām
Locativeśvetacchattriṇi śvetacchattriṇoḥ śvetacchattriṣu

Compound śvetacchattri -

Adverb -śvetacchattri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria