सुबन्तावली ?श्वेतच्छत्त्रिन्

Roma

पुमान्एकद्विबहु
प्रथमाश्वेतच्छत्त्री श्वेतच्छत्त्रिणौ श्वेतच्छत्त्रिणः
सम्बोधनम्श्वेतच्छत्त्रिन् श्वेतच्छत्त्रिणौ श्वेतच्छत्त्रिणः
द्वितीयाश्वेतच्छत्त्रिणम् श्वेतच्छत्त्रिणौ श्वेतच्छत्त्रिणः
तृतीयाश्वेतच्छत्त्रिणा श्वेतच्छत्त्रिभ्याम् श्वेतच्छत्त्रिभिः
चतुर्थीश्वेतच्छत्त्रिणे श्वेतच्छत्त्रिभ्याम् श्वेतच्छत्त्रिभ्यः
पञ्चमीश्वेतच्छत्त्रिणः श्वेतच्छत्त्रिभ्याम् श्वेतच्छत्त्रिभ्यः
षष्ठीश्वेतच्छत्त्रिणः श्वेतच्छत्त्रिणोः श्वेतच्छत्त्रिणाम्
सप्तमीश्वेतच्छत्त्रिणि श्वेतच्छत्त्रिणोः श्वेतच्छत्त्रिषु

समास श्वेतच्छत्त्रि

अव्यय ॰श्वेतच्छत्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria