Declension table of ?śvetānūkāśa

Deva

MasculineSingularDualPlural
Nominativeśvetānūkāśaḥ śvetānūkāśau śvetānūkāśāḥ
Vocativeśvetānūkāśa śvetānūkāśau śvetānūkāśāḥ
Accusativeśvetānūkāśam śvetānūkāśau śvetānūkāśān
Instrumentalśvetānūkāśena śvetānūkāśābhyām śvetānūkāśaiḥ śvetānūkāśebhiḥ
Dativeśvetānūkāśāya śvetānūkāśābhyām śvetānūkāśebhyaḥ
Ablativeśvetānūkāśāt śvetānūkāśābhyām śvetānūkāśebhyaḥ
Genitiveśvetānūkāśasya śvetānūkāśayoḥ śvetānūkāśānām
Locativeśvetānūkāśe śvetānūkāśayoḥ śvetānūkāśeṣu

Compound śvetānūkāśa -

Adverb -śvetānūkāśam -śvetānūkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria