सुबन्तावली ?श्वेतानूकाश

Roma

पुमान्एकद्विबहु
प्रथमाश्वेतानूकाशः श्वेतानूकाशौ श्वेतानूकाशाः
सम्बोधनम्श्वेतानूकाश श्वेतानूकाशौ श्वेतानूकाशाः
द्वितीयाश्वेतानूकाशम् श्वेतानूकाशौ श्वेतानूकाशान्
तृतीयाश्वेतानूकाशेन श्वेतानूकाशाभ्याम् श्वेतानूकाशैः श्वेतानूकाशेभिः
चतुर्थीश्वेतानूकाशाय श्वेतानूकाशाभ्याम् श्वेतानूकाशेभ्यः
पञ्चमीश्वेतानूकाशात् श्वेतानूकाशाभ्याम् श्वेतानूकाशेभ्यः
षष्ठीश्वेतानूकाशस्य श्वेतानूकाशयोः श्वेतानूकाशानाम्
सप्तमीश्वेतानूकाशे श्वेतानूकाशयोः श्वेतानूकाशेषु

समास श्वेतानूकाश

अव्यय ॰श्वेतानूकाशम् ॰श्वेतानूकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria