Declension table of ?śvetaṭaṅkaṇa

Deva

NeuterSingularDualPlural
Nominativeśvetaṭaṅkaṇam śvetaṭaṅkaṇe śvetaṭaṅkaṇāni
Vocativeśvetaṭaṅkaṇa śvetaṭaṅkaṇe śvetaṭaṅkaṇāni
Accusativeśvetaṭaṅkaṇam śvetaṭaṅkaṇe śvetaṭaṅkaṇāni
Instrumentalśvetaṭaṅkaṇena śvetaṭaṅkaṇābhyām śvetaṭaṅkaṇaiḥ
Dativeśvetaṭaṅkaṇāya śvetaṭaṅkaṇābhyām śvetaṭaṅkaṇebhyaḥ
Ablativeśvetaṭaṅkaṇāt śvetaṭaṅkaṇābhyām śvetaṭaṅkaṇebhyaḥ
Genitiveśvetaṭaṅkaṇasya śvetaṭaṅkaṇayoḥ śvetaṭaṅkaṇānām
Locativeśvetaṭaṅkaṇe śvetaṭaṅkaṇayoḥ śvetaṭaṅkaṇeṣu

Compound śvetaṭaṅkaṇa -

Adverb -śvetaṭaṅkaṇam -śvetaṭaṅkaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria