सुबन्तावली ?श्वेतटङ्कण

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्वेतटङ्कणम् श्वेतटङ्कणे श्वेतटङ्कणानि
सम्बोधनम्श्वेतटङ्कण श्वेतटङ्कणे श्वेतटङ्कणानि
द्वितीयाश्वेतटङ्कणम् श्वेतटङ्कणे श्वेतटङ्कणानि
तृतीयाश्वेतटङ्कणेन श्वेतटङ्कणाभ्याम् श्वेतटङ्कणैः
चतुर्थीश्वेतटङ्कणाय श्वेतटङ्कणाभ्याम् श्वेतटङ्कणेभ्यः
पञ्चमीश्वेतटङ्कणात् श्वेतटङ्कणाभ्याम् श्वेतटङ्कणेभ्यः
षष्ठीश्वेतटङ्कणस्य श्वेतटङ्कणयोः श्वेतटङ्कणानाम्
सप्तमीश्वेतटङ्कणे श्वेतटङ्कणयोः श्वेतटङ्कणेषु

समास श्वेतटङ्कण

अव्यय ॰श्वेतटङ्कणम् ॰श्वेतटङ्कणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria