Declension table of śvayathu

Deva

MasculineSingularDualPlural
Nominativeśvayathuḥ śvayathū śvayathavaḥ
Vocativeśvayatho śvayathū śvayathavaḥ
Accusativeśvayathum śvayathū śvayathūn
Instrumentalśvayathunā śvayathubhyām śvayathubhiḥ
Dativeśvayathave śvayathubhyām śvayathubhyaḥ
Ablativeśvayathoḥ śvayathubhyām śvayathubhyaḥ
Genitiveśvayathoḥ śvayathvoḥ śvayathūnām
Locativeśvayathau śvayathvoḥ śvayathuṣu

Compound śvayathu -

Adverb -śvayathu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria