सुबन्तावली श्वयथु

Roma

पुमान्एकद्विबहु
प्रथमाश्वयथुः श्वयथू श्वयथवः
सम्बोधनम्श्वयथो श्वयथू श्वयथवः
द्वितीयाश्वयथुम् श्वयथू श्वयथून्
तृतीयाश्वयथुना श्वयथुभ्याम् श्वयथुभिः
चतुर्थीश्वयथवे श्वयथुभ्याम् श्वयथुभ्यः
पञ्चमीश्वयथोः श्वयथुभ्याम् श्वयथुभ्यः
षष्ठीश्वयथोः श्वयथ्वोः श्वयथूनाम्
सप्तमीश्वयथौ श्वयथ्वोः श्वयथुषु

समास श्वयथु

अव्यय ॰श्वयथु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria