Declension table of ?śvasaya

Deva

MasculineSingularDualPlural
Nominativeśvasayaḥ śvasayau śvasayāḥ
Vocativeśvasaya śvasayau śvasayāḥ
Accusativeśvasayam śvasayau śvasayān
Instrumentalśvasayena śvasayābhyām śvasayaiḥ śvasayebhiḥ
Dativeśvasayāya śvasayābhyām śvasayebhyaḥ
Ablativeśvasayāt śvasayābhyām śvasayebhyaḥ
Genitiveśvasayasya śvasayayoḥ śvasayānām
Locativeśvasaye śvasayayoḥ śvasayeṣu

Compound śvasaya -

Adverb -śvasayam -śvasayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria