सुबन्तावली ?श्वसय

Roma

पुमान्एकद्विबहु
प्रथमाश्वसयः श्वसयौ श्वसयाः
सम्बोधनम्श्वसय श्वसयौ श्वसयाः
द्वितीयाश्वसयम् श्वसयौ श्वसयान्
तृतीयाश्वसयेन श्वसयाभ्याम् श्वसयैः श्वसयेभिः
चतुर्थीश्वसयाय श्वसयाभ्याम् श्वसयेभ्यः
पञ्चमीश्वसयात् श्वसयाभ्याम् श्वसयेभ्यः
षष्ठीश्वसयस्य श्वसययोः श्वसयानाम्
सप्तमीश्वसये श्वसययोः श्वसयेषु

समास श्वसय

अव्यय ॰श्वसयम् ॰श्वसयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria