Declension table of ?śūdrabhūyiṣṭha

Deva

MasculineSingularDualPlural
Nominativeśūdrabhūyiṣṭhaḥ śūdrabhūyiṣṭhau śūdrabhūyiṣṭhāḥ
Vocativeśūdrabhūyiṣṭha śūdrabhūyiṣṭhau śūdrabhūyiṣṭhāḥ
Accusativeśūdrabhūyiṣṭham śūdrabhūyiṣṭhau śūdrabhūyiṣṭhān
Instrumentalśūdrabhūyiṣṭhena śūdrabhūyiṣṭhābhyām śūdrabhūyiṣṭhaiḥ śūdrabhūyiṣṭhebhiḥ
Dativeśūdrabhūyiṣṭhāya śūdrabhūyiṣṭhābhyām śūdrabhūyiṣṭhebhyaḥ
Ablativeśūdrabhūyiṣṭhāt śūdrabhūyiṣṭhābhyām śūdrabhūyiṣṭhebhyaḥ
Genitiveśūdrabhūyiṣṭhasya śūdrabhūyiṣṭhayoḥ śūdrabhūyiṣṭhānām
Locativeśūdrabhūyiṣṭhe śūdrabhūyiṣṭhayoḥ śūdrabhūyiṣṭheṣu

Compound śūdrabhūyiṣṭha -

Adverb -śūdrabhūyiṣṭham -śūdrabhūyiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria