सुबन्तावली ?शूद्रभूयिष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाशूद्रभूयिष्ठः शूद्रभूयिष्ठौ शूद्रभूयिष्ठाः
सम्बोधनम्शूद्रभूयिष्ठ शूद्रभूयिष्ठौ शूद्रभूयिष्ठाः
द्वितीयाशूद्रभूयिष्ठम् शूद्रभूयिष्ठौ शूद्रभूयिष्ठान्
तृतीयाशूद्रभूयिष्ठेन शूद्रभूयिष्ठाभ्याम् शूद्रभूयिष्ठैः शूद्रभूयिष्ठेभिः
चतुर्थीशूद्रभूयिष्ठाय शूद्रभूयिष्ठाभ्याम् शूद्रभूयिष्ठेभ्यः
पञ्चमीशूद्रभूयिष्ठात् शूद्रभूयिष्ठाभ्याम् शूद्रभूयिष्ठेभ्यः
षष्ठीशूद्रभूयिष्ठस्य शूद्रभूयिष्ठयोः शूद्रभूयिष्ठानाम्
सप्तमीशूद्रभूयिष्ठे शूद्रभूयिष्ठयोः शूद्रभूयिष्ठेषु

समास शूद्रभूयिष्ठ

अव्यय ॰शूद्रभूयिष्ठम् ॰शूद्रभूयिष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria