Declension table of ?śūdrāvedinī

Deva

FeminineSingularDualPlural
Nominativeśūdrāvedinī śūdrāvedinyau śūdrāvedinyaḥ
Vocativeśūdrāvedini śūdrāvedinyau śūdrāvedinyaḥ
Accusativeśūdrāvedinīm śūdrāvedinyau śūdrāvedinīḥ
Instrumentalśūdrāvedinyā śūdrāvedinībhyām śūdrāvedinībhiḥ
Dativeśūdrāvedinyai śūdrāvedinībhyām śūdrāvedinībhyaḥ
Ablativeśūdrāvedinyāḥ śūdrāvedinībhyām śūdrāvedinībhyaḥ
Genitiveśūdrāvedinyāḥ śūdrāvedinyoḥ śūdrāvedinīnām
Locativeśūdrāvedinyām śūdrāvedinyoḥ śūdrāvedinīṣu

Compound śūdrāvedini - śūdrāvedinī -

Adverb -śūdrāvedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria