सुबन्तावली ?शूद्रावेदिनी

Roma

स्त्रीएकद्विबहु
प्रथमाशूद्रावेदिनी शूद्रावेदिन्यौ शूद्रावेदिन्यः
सम्बोधनम्शूद्रावेदिनि शूद्रावेदिन्यौ शूद्रावेदिन्यः
द्वितीयाशूद्रावेदिनीम् शूद्रावेदिन्यौ शूद्रावेदिनीः
तृतीयाशूद्रावेदिन्या शूद्रावेदिनीभ्याम् शूद्रावेदिनीभिः
चतुर्थीशूद्रावेदिन्यै शूद्रावेदिनीभ्याम् शूद्रावेदिनीभ्यः
पञ्चमीशूद्रावेदिन्याः शूद्रावेदिनीभ्याम् शूद्रावेदिनीभ्यः
षष्ठीशूद्रावेदिन्याः शूद्रावेदिन्योः शूद्रावेदिनीनाम्
सप्तमीशूद्रावेदिन्याम् शूद्रावेदिन्योः शूद्रावेदिनीषु

समास शूद्रावेदिनि शूद्रावेदिनी

अव्यय ॰शूद्रावेदिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria