Declension table of ?śuddhasvabhāva

Deva

MasculineSingularDualPlural
Nominativeśuddhasvabhāvaḥ śuddhasvabhāvau śuddhasvabhāvāḥ
Vocativeśuddhasvabhāva śuddhasvabhāvau śuddhasvabhāvāḥ
Accusativeśuddhasvabhāvam śuddhasvabhāvau śuddhasvabhāvān
Instrumentalśuddhasvabhāvena śuddhasvabhāvābhyām śuddhasvabhāvaiḥ śuddhasvabhāvebhiḥ
Dativeśuddhasvabhāvāya śuddhasvabhāvābhyām śuddhasvabhāvebhyaḥ
Ablativeśuddhasvabhāvāt śuddhasvabhāvābhyām śuddhasvabhāvebhyaḥ
Genitiveśuddhasvabhāvasya śuddhasvabhāvayoḥ śuddhasvabhāvānām
Locativeśuddhasvabhāve śuddhasvabhāvayoḥ śuddhasvabhāveṣu

Compound śuddhasvabhāva -

Adverb -śuddhasvabhāvam -śuddhasvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria