सुबन्तावली ?शुद्धस्वभाव

Roma

पुमान्एकद्विबहु
प्रथमाशुद्धस्वभावः शुद्धस्वभावौ शुद्धस्वभावाः
सम्बोधनम्शुद्धस्वभाव शुद्धस्वभावौ शुद्धस्वभावाः
द्वितीयाशुद्धस्वभावम् शुद्धस्वभावौ शुद्धस्वभावान्
तृतीयाशुद्धस्वभावेन शुद्धस्वभावाभ्याम् शुद्धस्वभावैः शुद्धस्वभावेभिः
चतुर्थीशुद्धस्वभावाय शुद्धस्वभावाभ्याम् शुद्धस्वभावेभ्यः
पञ्चमीशुद्धस्वभावात् शुद्धस्वभावाभ्याम् शुद्धस्वभावेभ्यः
षष्ठीशुद्धस्वभावस्य शुद्धस्वभावयोः शुद्धस्वभावानाम्
सप्तमीशुद्धस्वभावे शुद्धस्वभावयोः शुद्धस्वभावेषु

समास शुद्धस्वभाव

अव्यय ॰शुद्धस्वभावम् ॰शुद्धस्वभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria