Declension table of ?śuddharaśmiprabha

Deva

MasculineSingularDualPlural
Nominativeśuddharaśmiprabhaḥ śuddharaśmiprabhau śuddharaśmiprabhāḥ
Vocativeśuddharaśmiprabha śuddharaśmiprabhau śuddharaśmiprabhāḥ
Accusativeśuddharaśmiprabham śuddharaśmiprabhau śuddharaśmiprabhān
Instrumentalśuddharaśmiprabheṇa śuddharaśmiprabhābhyām śuddharaśmiprabhaiḥ śuddharaśmiprabhebhiḥ
Dativeśuddharaśmiprabhāya śuddharaśmiprabhābhyām śuddharaśmiprabhebhyaḥ
Ablativeśuddharaśmiprabhāt śuddharaśmiprabhābhyām śuddharaśmiprabhebhyaḥ
Genitiveśuddharaśmiprabhasya śuddharaśmiprabhayoḥ śuddharaśmiprabhāṇām
Locativeśuddharaśmiprabhe śuddharaśmiprabhayoḥ śuddharaśmiprabheṣu

Compound śuddharaśmiprabha -

Adverb -śuddharaśmiprabham -śuddharaśmiprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria