सुबन्तावली ?शुद्धरश्मिप्रभ

Roma

पुमान्एकद्विबहु
प्रथमाशुद्धरश्मिप्रभः शुद्धरश्मिप्रभौ शुद्धरश्मिप्रभाः
सम्बोधनम्शुद्धरश्मिप्रभ शुद्धरश्मिप्रभौ शुद्धरश्मिप्रभाः
द्वितीयाशुद्धरश्मिप्रभम् शुद्धरश्मिप्रभौ शुद्धरश्मिप्रभान्
तृतीयाशुद्धरश्मिप्रभेण शुद्धरश्मिप्रभाभ्याम् शुद्धरश्मिप्रभैः शुद्धरश्मिप्रभेभिः
चतुर्थीशुद्धरश्मिप्रभाय शुद्धरश्मिप्रभाभ्याम् शुद्धरश्मिप्रभेभ्यः
पञ्चमीशुद्धरश्मिप्रभात् शुद्धरश्मिप्रभाभ्याम् शुद्धरश्मिप्रभेभ्यः
षष्ठीशुद्धरश्मिप्रभस्य शुद्धरश्मिप्रभयोः शुद्धरश्मिप्रभाणाम्
सप्तमीशुद्धरश्मिप्रभे शुद्धरश्मिप्रभयोः शुद्धरश्मिप्रभेषु

समास शुद्धरश्मिप्रभ

अव्यय ॰शुद्धरश्मिप्रभम् ॰शुद्धरश्मिप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria