Declension table of ?śrutapradīpa

Deva

MasculineSingularDualPlural
Nominativeśrutapradīpaḥ śrutapradīpau śrutapradīpāḥ
Vocativeśrutapradīpa śrutapradīpau śrutapradīpāḥ
Accusativeśrutapradīpam śrutapradīpau śrutapradīpān
Instrumentalśrutapradīpena śrutapradīpābhyām śrutapradīpaiḥ śrutapradīpebhiḥ
Dativeśrutapradīpāya śrutapradīpābhyām śrutapradīpebhyaḥ
Ablativeśrutapradīpāt śrutapradīpābhyām śrutapradīpebhyaḥ
Genitiveśrutapradīpasya śrutapradīpayoḥ śrutapradīpānām
Locativeśrutapradīpe śrutapradīpayoḥ śrutapradīpeṣu

Compound śrutapradīpa -

Adverb -śrutapradīpam -śrutapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria