सुबन्तावली ?श्रुतप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमाश्रुतप्रदीपः श्रुतप्रदीपौ श्रुतप्रदीपाः
सम्बोधनम्श्रुतप्रदीप श्रुतप्रदीपौ श्रुतप्रदीपाः
द्वितीयाश्रुतप्रदीपम् श्रुतप्रदीपौ श्रुतप्रदीपान्
तृतीयाश्रुतप्रदीपेन श्रुतप्रदीपाभ्याम् श्रुतप्रदीपैः श्रुतप्रदीपेभिः
चतुर्थीश्रुतप्रदीपाय श्रुतप्रदीपाभ्याम् श्रुतप्रदीपेभ्यः
पञ्चमीश्रुतप्रदीपात् श्रुतप्रदीपाभ्याम् श्रुतप्रदीपेभ्यः
षष्ठीश्रुतप्रदीपस्य श्रुतप्रदीपयोः श्रुतप्रदीपानाम्
सप्तमीश्रुतप्रदीपे श्रुतप्रदीपयोः श्रुतप्रदीपेषु

समास श्रुतप्रदीप

अव्यय ॰श्रुतप्रदीपम् ॰श्रुतप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria