Declension table of ?śrīrāmamaṅgala

Deva

NeuterSingularDualPlural
Nominativeśrīrāmamaṅgalam śrīrāmamaṅgale śrīrāmamaṅgalāni
Vocativeśrīrāmamaṅgala śrīrāmamaṅgale śrīrāmamaṅgalāni
Accusativeśrīrāmamaṅgalam śrīrāmamaṅgale śrīrāmamaṅgalāni
Instrumentalśrīrāmamaṅgalena śrīrāmamaṅgalābhyām śrīrāmamaṅgalaiḥ
Dativeśrīrāmamaṅgalāya śrīrāmamaṅgalābhyām śrīrāmamaṅgalebhyaḥ
Ablativeśrīrāmamaṅgalāt śrīrāmamaṅgalābhyām śrīrāmamaṅgalebhyaḥ
Genitiveśrīrāmamaṅgalasya śrīrāmamaṅgalayoḥ śrīrāmamaṅgalānām
Locativeśrīrāmamaṅgale śrīrāmamaṅgalayoḥ śrīrāmamaṅgaleṣu

Compound śrīrāmamaṅgala -

Adverb -śrīrāmamaṅgalam -śrīrāmamaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria