सुबन्तावली ?श्रीराममङ्गल

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रीराममङ्गलम् श्रीराममङ्गले श्रीराममङ्गलानि
सम्बोधनम्श्रीराममङ्गल श्रीराममङ्गले श्रीराममङ्गलानि
द्वितीयाश्रीराममङ्गलम् श्रीराममङ्गले श्रीराममङ्गलानि
तृतीयाश्रीराममङ्गलेन श्रीराममङ्गलाभ्याम् श्रीराममङ्गलैः
चतुर्थीश्रीराममङ्गलाय श्रीराममङ्गलाभ्याम् श्रीराममङ्गलेभ्यः
पञ्चमीश्रीराममङ्गलात् श्रीराममङ्गलाभ्याम् श्रीराममङ्गलेभ्यः
षष्ठीश्रीराममङ्गलस्य श्रीराममङ्गलयोः श्रीराममङ्गलानाम्
सप्तमीश्रीराममङ्गले श्रीराममङ्गलयोः श्रीराममङ्गलेषु

समास श्रीराममङ्गल

अव्यय ॰श्रीराममङ्गलम् ॰श्रीराममङ्गलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria