Declension table of ?śrīnivāsadāsa

Deva

MasculineSingularDualPlural
Nominativeśrīnivāsadāsaḥ śrīnivāsadāsau śrīnivāsadāsāḥ
Vocativeśrīnivāsadāsa śrīnivāsadāsau śrīnivāsadāsāḥ
Accusativeśrīnivāsadāsam śrīnivāsadāsau śrīnivāsadāsān
Instrumentalśrīnivāsadāsena śrīnivāsadāsābhyām śrīnivāsadāsaiḥ śrīnivāsadāsebhiḥ
Dativeśrīnivāsadāsāya śrīnivāsadāsābhyām śrīnivāsadāsebhyaḥ
Ablativeśrīnivāsadāsāt śrīnivāsadāsābhyām śrīnivāsadāsebhyaḥ
Genitiveśrīnivāsadāsasya śrīnivāsadāsayoḥ śrīnivāsadāsānām
Locativeśrīnivāsadāse śrīnivāsadāsayoḥ śrīnivāsadāseṣu

Compound śrīnivāsadāsa -

Adverb -śrīnivāsadāsam -śrīnivāsadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria