सुबन्तावली ?श्रीनिवासदास

Roma

पुमान्एकद्विबहु
प्रथमाश्रीनिवासदासः श्रीनिवासदासौ श्रीनिवासदासाः
सम्बोधनम्श्रीनिवासदास श्रीनिवासदासौ श्रीनिवासदासाः
द्वितीयाश्रीनिवासदासम् श्रीनिवासदासौ श्रीनिवासदासान्
तृतीयाश्रीनिवासदासेन श्रीनिवासदासाभ्याम् श्रीनिवासदासैः श्रीनिवासदासेभिः
चतुर्थीश्रीनिवासदासाय श्रीनिवासदासाभ्याम् श्रीनिवासदासेभ्यः
पञ्चमीश्रीनिवासदासात् श्रीनिवासदासाभ्याम् श्रीनिवासदासेभ्यः
षष्ठीश्रीनिवासदासस्य श्रीनिवासदासयोः श्रीनिवासदासानाम्
सप्तमीश्रीनिवासदासे श्रीनिवासदासयोः श्रीनिवासदासेषु

समास श्रीनिवासदास

अव्यय ॰श्रीनिवासदासम् ॰श्रीनिवासदासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria