Declension table of ?śravaṇotpala

Deva

NeuterSingularDualPlural
Nominativeśravaṇotpalam śravaṇotpale śravaṇotpalāni
Vocativeśravaṇotpala śravaṇotpale śravaṇotpalāni
Accusativeśravaṇotpalam śravaṇotpale śravaṇotpalāni
Instrumentalśravaṇotpalena śravaṇotpalābhyām śravaṇotpalaiḥ
Dativeśravaṇotpalāya śravaṇotpalābhyām śravaṇotpalebhyaḥ
Ablativeśravaṇotpalāt śravaṇotpalābhyām śravaṇotpalebhyaḥ
Genitiveśravaṇotpalasya śravaṇotpalayoḥ śravaṇotpalānām
Locativeśravaṇotpale śravaṇotpalayoḥ śravaṇotpaleṣu

Compound śravaṇotpala -

Adverb -śravaṇotpalam -śravaṇotpalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria