सुबन्तावली ?श्रवणोत्पल

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रवणोत्पलम् श्रवणोत्पले श्रवणोत्पलानि
सम्बोधनम्श्रवणोत्पल श्रवणोत्पले श्रवणोत्पलानि
द्वितीयाश्रवणोत्पलम् श्रवणोत्पले श्रवणोत्पलानि
तृतीयाश्रवणोत्पलेन श्रवणोत्पलाभ्याम् श्रवणोत्पलैः
चतुर्थीश्रवणोत्पलाय श्रवणोत्पलाभ्याम् श्रवणोत्पलेभ्यः
पञ्चमीश्रवणोत्पलात् श्रवणोत्पलाभ्याम् श्रवणोत्पलेभ्यः
षष्ठीश्रवणोत्पलस्य श्रवणोत्पलयोः श्रवणोत्पलानाम्
सप्तमीश्रवणोत्पले श्रवणोत्पलयोः श्रवणोत्पलेषु

समास श्रवणोत्पल

अव्यय ॰श्रवणोत्पलम् ॰श्रवणोत्पलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria